Sanskrit tools

Sanskrit declension


Declension of मनस्कान्त manaskānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्कान्तः manaskāntaḥ
मनस्कान्तौ manaskāntau
मनस्कान्ताः manaskāntāḥ
Vocative मनस्कान्त manaskānta
मनस्कान्तौ manaskāntau
मनस्कान्ताः manaskāntāḥ
Accusative मनस्कान्तम् manaskāntam
मनस्कान्तौ manaskāntau
मनस्कान्तान् manaskāntān
Instrumental मनस्कान्तेन manaskāntena
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्तैः manaskāntaiḥ
Dative मनस्कान्ताय manaskāntāya
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्तेभ्यः manaskāntebhyaḥ
Ablative मनस्कान्तात् manaskāntāt
मनस्कान्ताभ्याम् manaskāntābhyām
मनस्कान्तेभ्यः manaskāntebhyaḥ
Genitive मनस्कान्तस्य manaskāntasya
मनस्कान्तयोः manaskāntayoḥ
मनस्कान्तानाम् manaskāntānām
Locative मनस्कान्ते manaskānte
मनस्कान्तयोः manaskāntayoḥ
मनस्कान्तेषु manaskānteṣu