| Singular | Dual | Plural |
Nominative |
मनस्तापः
manastāpaḥ
|
मनस्तापौ
manastāpau
|
मनस्तापाः
manastāpāḥ
|
Vocative |
मनस्ताप
manastāpa
|
मनस्तापौ
manastāpau
|
मनस्तापाः
manastāpāḥ
|
Accusative |
मनस्तापम्
manastāpam
|
मनस्तापौ
manastāpau
|
मनस्तापान्
manastāpān
|
Instrumental |
मनस्तापेन
manastāpena
|
मनस्तापाभ्याम्
manastāpābhyām
|
मनस्तापैः
manastāpaiḥ
|
Dative |
मनस्तापाय
manastāpāya
|
मनस्तापाभ्याम्
manastāpābhyām
|
मनस्तापेभ्यः
manastāpebhyaḥ
|
Ablative |
मनस्तापात्
manastāpāt
|
मनस्तापाभ्याम्
manastāpābhyām
|
मनस्तापेभ्यः
manastāpebhyaḥ
|
Genitive |
मनस्तापस्य
manastāpasya
|
मनस्तापयोः
manastāpayoḥ
|
मनस्तापानाम्
manastāpānām
|
Locative |
मनस्तापे
manastāpe
|
मनस्तापयोः
manastāpayoḥ
|
मनस्तापेषु
manastāpeṣu
|