| Singular | Dual | Plural |
Nominative |
मनस्तालः
manastālaḥ
|
मनस्तालौ
manastālau
|
मनस्तालाः
manastālāḥ
|
Vocative |
मनस्ताल
manastāla
|
मनस्तालौ
manastālau
|
मनस्तालाः
manastālāḥ
|
Accusative |
मनस्तालम्
manastālam
|
मनस्तालौ
manastālau
|
मनस्तालान्
manastālān
|
Instrumental |
मनस्तालेन
manastālena
|
मनस्तालाभ्याम्
manastālābhyām
|
मनस्तालैः
manastālaiḥ
|
Dative |
मनस्तालाय
manastālāya
|
मनस्तालाभ्याम्
manastālābhyām
|
मनस्तालेभ्यः
manastālebhyaḥ
|
Ablative |
मनस्तालात्
manastālāt
|
मनस्तालाभ्याम्
manastālābhyām
|
मनस्तालेभ्यः
manastālebhyaḥ
|
Genitive |
मनस्तालस्य
manastālasya
|
मनस्तालयोः
manastālayoḥ
|
मनस्तालानाम्
manastālānām
|
Locative |
मनस्ताले
manastāle
|
मनस्तालयोः
manastālayoḥ
|
मनस्तालेषु
manastāleṣu
|