Sanskrit tools

Sanskrit declension


Declension of मनस्तुष्टि manastuṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्तुष्टिः manastuṣṭiḥ
मनस्तुष्टी manastuṣṭī
मनस्तुष्टयः manastuṣṭayaḥ
Vocative मनस्तुष्टे manastuṣṭe
मनस्तुष्टी manastuṣṭī
मनस्तुष्टयः manastuṣṭayaḥ
Accusative मनस्तुष्टिम् manastuṣṭim
मनस्तुष्टी manastuṣṭī
मनस्तुष्टीः manastuṣṭīḥ
Instrumental मनस्तुष्ट्या manastuṣṭyā
मनस्तुष्टिभ्याम् manastuṣṭibhyām
मनस्तुष्टिभिः manastuṣṭibhiḥ
Dative मनस्तुष्टये manastuṣṭaye
मनस्तुष्ट्यै manastuṣṭyai
मनस्तुष्टिभ्याम् manastuṣṭibhyām
मनस्तुष्टिभ्यः manastuṣṭibhyaḥ
Ablative मनस्तुष्टेः manastuṣṭeḥ
मनस्तुष्ट्याः manastuṣṭyāḥ
मनस्तुष्टिभ्याम् manastuṣṭibhyām
मनस्तुष्टिभ्यः manastuṣṭibhyaḥ
Genitive मनस्तुष्टेः manastuṣṭeḥ
मनस्तुष्ट्याः manastuṣṭyāḥ
मनस्तुष्ट्योः manastuṣṭyoḥ
मनस्तुष्टीनाम् manastuṣṭīnām
Locative मनस्तुष्टौ manastuṣṭau
मनस्तुष्ट्याम् manastuṣṭyām
मनस्तुष्ट्योः manastuṣṭyoḥ
मनस्तुष्टिषु manastuṣṭiṣu