| Singular | Dual | Plural |
Nominative |
मनस्पापम्
manaspāpam
|
मनस्पापे
manaspāpe
|
मनस्पापानि
manaspāpāni
|
Vocative |
मनस्पाप
manaspāpa
|
मनस्पापे
manaspāpe
|
मनस्पापानि
manaspāpāni
|
Accusative |
मनस्पापम्
manaspāpam
|
मनस्पापे
manaspāpe
|
मनस्पापानि
manaspāpāni
|
Instrumental |
मनस्पापेन
manaspāpena
|
मनस्पापाभ्याम्
manaspāpābhyām
|
मनस्पापैः
manaspāpaiḥ
|
Dative |
मनस्पापाय
manaspāpāya
|
मनस्पापाभ्याम्
manaspāpābhyām
|
मनस्पापेभ्यः
manaspāpebhyaḥ
|
Ablative |
मनस्पापात्
manaspāpāt
|
मनस्पापाभ्याम्
manaspāpābhyām
|
मनस्पापेभ्यः
manaspāpebhyaḥ
|
Genitive |
मनस्पापस्य
manaspāpasya
|
मनस्पापयोः
manaspāpayoḥ
|
मनस्पापानाम्
manaspāpānām
|
Locative |
मनस्पापे
manaspāpe
|
मनस्पापयोः
manaspāpayoḥ
|
मनस्पापेषु
manaspāpeṣu
|