Singular | Dual | Plural | |
Nominative |
मनस्वान्
manasvān |
मनस्वन्तौ
manasvantau |
मनस्वन्तः
manasvantaḥ |
Vocative |
मनस्वन्
manasvan |
मनस्वन्तौ
manasvantau |
मनस्वन्तः
manasvantaḥ |
Accusative |
मनस्वन्तम्
manasvantam |
मनस्वन्तौ
manasvantau |
मनस्वतः
manasvataḥ |
Instrumental |
मनस्वता
manasvatā |
मनस्वद्भ्याम्
manasvadbhyām |
मनस्वद्भिः
manasvadbhiḥ |
Dative |
मनस्वते
manasvate |
मनस्वद्भ्याम्
manasvadbhyām |
मनस्वद्भ्यः
manasvadbhyaḥ |
Ablative |
मनस्वतः
manasvataḥ |
मनस्वद्भ्याम्
manasvadbhyām |
मनस्वद्भ्यः
manasvadbhyaḥ |
Genitive |
मनस्वतः
manasvataḥ |
मनस्वतोः
manasvatoḥ |
मनस्वताम्
manasvatām |
Locative |
मनस्वति
manasvati |
मनस्वतोः
manasvatoḥ |
मनस्वत्सु
manasvatsu |