Sanskrit tools

Sanskrit declension


Declension of मनस्वत् manasvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मनस्वान् manasvān
मनस्वन्तौ manasvantau
मनस्वन्तः manasvantaḥ
Vocative मनस्वन् manasvan
मनस्वन्तौ manasvantau
मनस्वन्तः manasvantaḥ
Accusative मनस्वन्तम् manasvantam
मनस्वन्तौ manasvantau
मनस्वतः manasvataḥ
Instrumental मनस्वता manasvatā
मनस्वद्भ्याम् manasvadbhyām
मनस्वद्भिः manasvadbhiḥ
Dative मनस्वते manasvate
मनस्वद्भ्याम् manasvadbhyām
मनस्वद्भ्यः manasvadbhyaḥ
Ablative मनस्वतः manasvataḥ
मनस्वद्भ्याम् manasvadbhyām
मनस्वद्भ्यः manasvadbhyaḥ
Genitive मनस्वतः manasvataḥ
मनस्वतोः manasvatoḥ
मनस्वताम् manasvatām
Locative मनस्वति manasvati
मनस्वतोः manasvatoḥ
मनस्वत्सु manasvatsu