| Singular | Dual | Plural |
Nominative |
मनस्विगर्हिता
manasvigarhitā
|
मनस्विगर्हिते
manasvigarhite
|
मनस्विगर्हिताः
manasvigarhitāḥ
|
Vocative |
मनस्विगर्हिते
manasvigarhite
|
मनस्विगर्हिते
manasvigarhite
|
मनस्विगर्हिताः
manasvigarhitāḥ
|
Accusative |
मनस्विगर्हिताम्
manasvigarhitām
|
मनस्विगर्हिते
manasvigarhite
|
मनस्विगर्हिताः
manasvigarhitāḥ
|
Instrumental |
मनस्विगर्हितया
manasvigarhitayā
|
मनस्विगर्हिताभ्याम्
manasvigarhitābhyām
|
मनस्विगर्हिताभिः
manasvigarhitābhiḥ
|
Dative |
मनस्विगर्हितायै
manasvigarhitāyai
|
मनस्विगर्हिताभ्याम्
manasvigarhitābhyām
|
मनस्विगर्हिताभ्यः
manasvigarhitābhyaḥ
|
Ablative |
मनस्विगर्हितायाः
manasvigarhitāyāḥ
|
मनस्विगर्हिताभ्याम्
manasvigarhitābhyām
|
मनस्विगर्हिताभ्यः
manasvigarhitābhyaḥ
|
Genitive |
मनस्विगर्हितायाः
manasvigarhitāyāḥ
|
मनस्विगर्हितयोः
manasvigarhitayoḥ
|
मनस्विगर्हितानाम्
manasvigarhitānām
|
Locative |
मनस्विगर्हितायाम्
manasvigarhitāyām
|
मनस्विगर्हितयोः
manasvigarhitayoḥ
|
मनस्विगर्हितासु
manasvigarhitāsu
|