Sanskrit tools

Sanskrit declension


Declension of मनस्विगर्हिता manasvigarhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्विगर्हिता manasvigarhitā
मनस्विगर्हिते manasvigarhite
मनस्विगर्हिताः manasvigarhitāḥ
Vocative मनस्विगर्हिते manasvigarhite
मनस्विगर्हिते manasvigarhite
मनस्विगर्हिताः manasvigarhitāḥ
Accusative मनस्विगर्हिताम् manasvigarhitām
मनस्विगर्हिते manasvigarhite
मनस्विगर्हिताः manasvigarhitāḥ
Instrumental मनस्विगर्हितया manasvigarhitayā
मनस्विगर्हिताभ्याम् manasvigarhitābhyām
मनस्विगर्हिताभिः manasvigarhitābhiḥ
Dative मनस्विगर्हितायै manasvigarhitāyai
मनस्विगर्हिताभ्याम् manasvigarhitābhyām
मनस्विगर्हिताभ्यः manasvigarhitābhyaḥ
Ablative मनस्विगर्हितायाः manasvigarhitāyāḥ
मनस्विगर्हिताभ्याम् manasvigarhitābhyām
मनस्विगर्हिताभ्यः manasvigarhitābhyaḥ
Genitive मनस्विगर्हितायाः manasvigarhitāyāḥ
मनस्विगर्हितयोः manasvigarhitayoḥ
मनस्विगर्हितानाम् manasvigarhitānām
Locative मनस्विगर्हितायाम् manasvigarhitāyām
मनस्विगर्हितयोः manasvigarhitayoḥ
मनस्विगर्हितासु manasvigarhitāsu