| Singular | Dual | Plural |
Nominative |
मनस्विता
manasvitā
|
मनस्विते
manasvite
|
मनस्विताः
manasvitāḥ
|
Vocative |
मनस्विते
manasvite
|
मनस्विते
manasvite
|
मनस्विताः
manasvitāḥ
|
Accusative |
मनस्विताम्
manasvitām
|
मनस्विते
manasvite
|
मनस्विताः
manasvitāḥ
|
Instrumental |
मनस्वितया
manasvitayā
|
मनस्विताभ्याम्
manasvitābhyām
|
मनस्विताभिः
manasvitābhiḥ
|
Dative |
मनस्वितायै
manasvitāyai
|
मनस्विताभ्याम्
manasvitābhyām
|
मनस्विताभ्यः
manasvitābhyaḥ
|
Ablative |
मनस्वितायाः
manasvitāyāḥ
|
मनस्विताभ्याम्
manasvitābhyām
|
मनस्विताभ्यः
manasvitābhyaḥ
|
Genitive |
मनस्वितायाः
manasvitāyāḥ
|
मनस्वितयोः
manasvitayoḥ
|
मनस्वितानाम्
manasvitānām
|
Locative |
मनस्वितायाम्
manasvitāyām
|
मनस्वितयोः
manasvitayoḥ
|
मनस्वितासु
manasvitāsu
|