Sanskrit tools

Sanskrit declension


Declension of मनस्विता manasvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्विता manasvitā
मनस्विते manasvite
मनस्विताः manasvitāḥ
Vocative मनस्विते manasvite
मनस्विते manasvite
मनस्विताः manasvitāḥ
Accusative मनस्विताम् manasvitām
मनस्विते manasvite
मनस्विताः manasvitāḥ
Instrumental मनस्वितया manasvitayā
मनस्विताभ्याम् manasvitābhyām
मनस्विताभिः manasvitābhiḥ
Dative मनस्वितायै manasvitāyai
मनस्विताभ्याम् manasvitābhyām
मनस्विताभ्यः manasvitābhyaḥ
Ablative मनस्वितायाः manasvitāyāḥ
मनस्विताभ्याम् manasvitābhyām
मनस्विताभ्यः manasvitābhyaḥ
Genitive मनस्वितायाः manasvitāyāḥ
मनस्वितयोः manasvitayoḥ
मनस्वितानाम् manasvitānām
Locative मनस्वितायाम् manasvitāyām
मनस्वितयोः manasvitayoḥ
मनस्वितासु manasvitāsu