Sanskrit tools

Sanskrit declension


Declension of मनस्विप्रशंसा manasvipraśaṁsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनस्विप्रशंसा manasvipraśaṁsā
मनस्विप्रशंसे manasvipraśaṁse
मनस्विप्रशंसाः manasvipraśaṁsāḥ
Vocative मनस्विप्रशंसे manasvipraśaṁse
मनस्विप्रशंसे manasvipraśaṁse
मनस्विप्रशंसाः manasvipraśaṁsāḥ
Accusative मनस्विप्रशंसाम् manasvipraśaṁsām
मनस्विप्रशंसे manasvipraśaṁse
मनस्विप्रशंसाः manasvipraśaṁsāḥ
Instrumental मनस्विप्रशंसया manasvipraśaṁsayā
मनस्विप्रशंसाभ्याम् manasvipraśaṁsābhyām
मनस्विप्रशंसाभिः manasvipraśaṁsābhiḥ
Dative मनस्विप्रशंसायै manasvipraśaṁsāyai
मनस्विप्रशंसाभ्याम् manasvipraśaṁsābhyām
मनस्विप्रशंसाभ्यः manasvipraśaṁsābhyaḥ
Ablative मनस्विप्रशंसायाः manasvipraśaṁsāyāḥ
मनस्विप्रशंसाभ्याम् manasvipraśaṁsābhyām
मनस्विप्रशंसाभ्यः manasvipraśaṁsābhyaḥ
Genitive मनस्विप्रशंसायाः manasvipraśaṁsāyāḥ
मनस्विप्रशंसयोः manasvipraśaṁsayoḥ
मनस्विप्रशंसानाम् manasvipraśaṁsānām
Locative मनस्विप्रशंसायाम् manasvipraśaṁsāyām
मनस्विप्रशंसयोः manasvipraśaṁsayoḥ
मनस्विप्रशंसासु manasvipraśaṁsāsu