| Singular | Dual | Plural |
Nominative |
मनस्विप्रशंसा
manasvipraśaṁsā
|
मनस्विप्रशंसे
manasvipraśaṁse
|
मनस्विप्रशंसाः
manasvipraśaṁsāḥ
|
Vocative |
मनस्विप्रशंसे
manasvipraśaṁse
|
मनस्विप्रशंसे
manasvipraśaṁse
|
मनस्विप्रशंसाः
manasvipraśaṁsāḥ
|
Accusative |
मनस्विप्रशंसाम्
manasvipraśaṁsām
|
मनस्विप्रशंसे
manasvipraśaṁse
|
मनस्विप्रशंसाः
manasvipraśaṁsāḥ
|
Instrumental |
मनस्विप्रशंसया
manasvipraśaṁsayā
|
मनस्विप्रशंसाभ्याम्
manasvipraśaṁsābhyām
|
मनस्विप्रशंसाभिः
manasvipraśaṁsābhiḥ
|
Dative |
मनस्विप्रशंसायै
manasvipraśaṁsāyai
|
मनस्विप्रशंसाभ्याम्
manasvipraśaṁsābhyām
|
मनस्विप्रशंसाभ्यः
manasvipraśaṁsābhyaḥ
|
Ablative |
मनस्विप्रशंसायाः
manasvipraśaṁsāyāḥ
|
मनस्विप्रशंसाभ्याम्
manasvipraśaṁsābhyām
|
मनस्विप्रशंसाभ्यः
manasvipraśaṁsābhyaḥ
|
Genitive |
मनस्विप्रशंसायाः
manasvipraśaṁsāyāḥ
|
मनस्विप्रशंसयोः
manasvipraśaṁsayoḥ
|
मनस्विप्रशंसानाम्
manasvipraśaṁsānām
|
Locative |
मनस्विप्रशंसायाम्
manasvipraśaṁsāyām
|
मनस्विप्रशंसयोः
manasvipraśaṁsayoḥ
|
मनस्विप्रशंसासु
manasvipraśaṁsāsu
|