Singular | Dual | Plural | |
Nominative |
मनस्वि
manasvi |
मनस्विनी
manasvinī |
मनस्वीनि
manasvīni |
Vocative |
मनस्वि
manasvi मनस्विन् manasvin |
मनस्विनी
manasvinī |
मनस्वीनि
manasvīni |
Accusative |
मनस्वि
manasvi |
मनस्विनी
manasvinī |
मनस्वीनि
manasvīni |
Instrumental |
मनस्विना
manasvinā |
मनस्विभ्याम्
manasvibhyām |
मनस्विभिः
manasvibhiḥ |
Dative |
मनस्विने
manasvine |
मनस्विभ्याम्
manasvibhyām |
मनस्विभ्यः
manasvibhyaḥ |
Ablative |
मनस्विनः
manasvinaḥ |
मनस्विभ्याम्
manasvibhyām |
मनस्विभ्यः
manasvibhyaḥ |
Genitive |
मनस्विनः
manasvinaḥ |
मनस्विनोः
manasvinoḥ |
मनस्विनाम्
manasvinām |
Locative |
मनस्विनि
manasvini |
मनस्विनोः
manasvinoḥ |
मनस्विषु
manasviṣu |