Sanskrit tools

Sanskrit declension


Declension of मनसाज्ञायिन् manasājñāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनसाज्ञायी manasājñāyī
मनसाज्ञायिनौ manasājñāyinau
मनसाज्ञायिनः manasājñāyinaḥ
Vocative मनसाज्ञायिन् manasājñāyin
मनसाज्ञायिनौ manasājñāyinau
मनसाज्ञायिनः manasājñāyinaḥ
Accusative मनसाज्ञायिनम् manasājñāyinam
मनसाज्ञायिनौ manasājñāyinau
मनसाज्ञायिनः manasājñāyinaḥ
Instrumental मनसाज्ञायिना manasājñāyinā
मनसाज्ञायिभ्याम् manasājñāyibhyām
मनसाज्ञायिभिः manasājñāyibhiḥ
Dative मनसाज्ञायिने manasājñāyine
मनसाज्ञायिभ्याम् manasājñāyibhyām
मनसाज्ञायिभ्यः manasājñāyibhyaḥ
Ablative मनसाज्ञायिनः manasājñāyinaḥ
मनसाज्ञायिभ्याम् manasājñāyibhyām
मनसाज्ञायिभ्यः manasājñāyibhyaḥ
Genitive मनसाज्ञायिनः manasājñāyinaḥ
मनसाज्ञायिनोः manasājñāyinoḥ
मनसाज्ञायिनाम् manasājñāyinām
Locative मनसाज्ञायिनि manasājñāyini
मनसाज्ञायिनोः manasājñāyinoḥ
मनसाज्ञायिषु manasājñāyiṣu