Sanskrit tools

Sanskrit declension


Declension of मनसिकार manasikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनसिकारः manasikāraḥ
मनसिकारौ manasikārau
मनसिकाराः manasikārāḥ
Vocative मनसिकार manasikāra
मनसिकारौ manasikārau
मनसिकाराः manasikārāḥ
Accusative मनसिकारम् manasikāram
मनसिकारौ manasikārau
मनसिकारान् manasikārān
Instrumental मनसिकारेण manasikāreṇa
मनसिकाराभ्याम् manasikārābhyām
मनसिकारैः manasikāraiḥ
Dative मनसिकाराय manasikārāya
मनसिकाराभ्याम् manasikārābhyām
मनसिकारेभ्यः manasikārebhyaḥ
Ablative मनसिकारात् manasikārāt
मनसिकाराभ्याम् manasikārābhyām
मनसिकारेभ्यः manasikārebhyaḥ
Genitive मनसिकारस्य manasikārasya
मनसिकारयोः manasikārayoḥ
मनसिकाराणाम् manasikārāṇām
Locative मनसिकारे manasikāre
मनसिकारयोः manasikārayoḥ
मनसिकारेषु manasikāreṣu