Sanskrit tools

Sanskrit declension


Declension of मनसिज manasija, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनसिजः manasijaḥ
मनसिजौ manasijau
मनसिजाः manasijāḥ
Vocative मनसिज manasija
मनसिजौ manasijau
मनसिजाः manasijāḥ
Accusative मनसिजम् manasijam
मनसिजौ manasijau
मनसिजान् manasijān
Instrumental मनसिजेन manasijena
मनसिजाभ्याम् manasijābhyām
मनसिजैः manasijaiḥ
Dative मनसिजाय manasijāya
मनसिजाभ्याम् manasijābhyām
मनसिजेभ्यः manasijebhyaḥ
Ablative मनसिजात् manasijāt
मनसिजाभ्याम् manasijābhyām
मनसिजेभ्यः manasijebhyaḥ
Genitive मनसिजस्य manasijasya
मनसिजयोः manasijayoḥ
मनसिजानाम् manasijānām
Locative मनसिजे manasije
मनसिजयोः manasijayoḥ
मनसिजेषु manasijeṣu