| Singular | Dual | Plural |
Nominative |
मनसिमन्दा
manasimandā
|
मनसिमन्दे
manasimande
|
मनसिमन्दाः
manasimandāḥ
|
Vocative |
मनसिमन्दे
manasimande
|
मनसिमन्दे
manasimande
|
मनसिमन्दाः
manasimandāḥ
|
Accusative |
मनसिमन्दाम्
manasimandām
|
मनसिमन्दे
manasimande
|
मनसिमन्दाः
manasimandāḥ
|
Instrumental |
मनसिमन्दया
manasimandayā
|
मनसिमन्दाभ्याम्
manasimandābhyām
|
मनसिमन्दाभिः
manasimandābhiḥ
|
Dative |
मनसिमन्दायै
manasimandāyai
|
मनसिमन्दाभ्याम्
manasimandābhyām
|
मनसिमन्दाभ्यः
manasimandābhyaḥ
|
Ablative |
मनसिमन्दायाः
manasimandāyāḥ
|
मनसिमन्दाभ्याम्
manasimandābhyām
|
मनसिमन्दाभ्यः
manasimandābhyaḥ
|
Genitive |
मनसिमन्दायाः
manasimandāyāḥ
|
मनसिमन्दयोः
manasimandayoḥ
|
मनसिमन्दानाम्
manasimandānām
|
Locative |
मनसिमन्दायाम्
manasimandāyām
|
मनसिमन्दयोः
manasimandayoḥ
|
मनसिमन्दासु
manasimandāsu
|