Sanskrit tools

Sanskrit declension


Declension of मनसिमन्दा manasimandā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनसिमन्दा manasimandā
मनसिमन्दे manasimande
मनसिमन्दाः manasimandāḥ
Vocative मनसिमन्दे manasimande
मनसिमन्दे manasimande
मनसिमन्दाः manasimandāḥ
Accusative मनसिमन्दाम् manasimandām
मनसिमन्दे manasimande
मनसिमन्दाः manasimandāḥ
Instrumental मनसिमन्दया manasimandayā
मनसिमन्दाभ्याम् manasimandābhyām
मनसिमन्दाभिः manasimandābhiḥ
Dative मनसिमन्दायै manasimandāyai
मनसिमन्दाभ्याम् manasimandābhyām
मनसिमन्दाभ्यः manasimandābhyaḥ
Ablative मनसिमन्दायाः manasimandāyāḥ
मनसिमन्दाभ्याम् manasimandābhyām
मनसिमन्दाभ्यः manasimandābhyaḥ
Genitive मनसिमन्दायाः manasimandāyāḥ
मनसिमन्दयोः manasimandayoḥ
मनसिमन्दानाम् manasimandānām
Locative मनसिमन्दायाम् manasimandāyām
मनसिमन्दयोः manasimandayoḥ
मनसिमन्दासु manasimandāsu