| Singular | Dual | Plural |
Nominative |
मनाक्करा
manākkarā
|
मनाक्करे
manākkare
|
मनाक्कराः
manākkarāḥ
|
Vocative |
मनाक्करे
manākkare
|
मनाक्करे
manākkare
|
मनाक्कराः
manākkarāḥ
|
Accusative |
मनाक्कराम्
manākkarām
|
मनाक्करे
manākkare
|
मनाक्कराः
manākkarāḥ
|
Instrumental |
मनाक्करया
manākkarayā
|
मनाक्कराभ्याम्
manākkarābhyām
|
मनाक्कराभिः
manākkarābhiḥ
|
Dative |
मनाक्करायै
manākkarāyai
|
मनाक्कराभ्याम्
manākkarābhyām
|
मनाक्कराभ्यः
manākkarābhyaḥ
|
Ablative |
मनाक्करायाः
manākkarāyāḥ
|
मनाक्कराभ्याम्
manākkarābhyām
|
मनाक्कराभ्यः
manākkarābhyaḥ
|
Genitive |
मनाक्करायाः
manākkarāyāḥ
|
मनाक्करयोः
manākkarayoḥ
|
मनाक्कराणाम्
manākkarāṇām
|
Locative |
मनाक्करायाम्
manākkarāyām
|
मनाक्करयोः
manākkarayoḥ
|
मनाक्करासु
manākkarāsu
|