Singular | Dual | Plural | |
Nominative |
मनीषितम्
manīṣitam |
मनीषिते
manīṣite |
मनीषितानि
manīṣitāni |
Vocative |
मनीषित
manīṣita |
मनीषिते
manīṣite |
मनीषितानि
manīṣitāni |
Accusative |
मनीषितम्
manīṣitam |
मनीषिते
manīṣite |
मनीषितानि
manīṣitāni |
Instrumental |
मनीषितेन
manīṣitena |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषितैः
manīṣitaiḥ |
Dative |
मनीषिताय
manīṣitāya |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषितेभ्यः
manīṣitebhyaḥ |
Ablative |
मनीषितात्
manīṣitāt |
मनीषिताभ्याम्
manīṣitābhyām |
मनीषितेभ्यः
manīṣitebhyaḥ |
Genitive |
मनीषितस्य
manīṣitasya |
मनीषितयोः
manīṣitayoḥ |
मनीषितानाम्
manīṣitānām |
Locative |
मनीषिते
manīṣite |
मनीषितयोः
manīṣitayoḥ |
मनीषितेषु
manīṣiteṣu |