| Singular | Dual | Plural |
Nominative |
मनीषितवर्षी
manīṣitavarṣī
|
मनीषितवर्षिणौ
manīṣitavarṣiṇau
|
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ
|
Vocative |
मनीषितवर्षिन्
manīṣitavarṣin
|
मनीषितवर्षिणौ
manīṣitavarṣiṇau
|
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ
|
Accusative |
मनीषितवर्षिणम्
manīṣitavarṣiṇam
|
मनीषितवर्षिणौ
manīṣitavarṣiṇau
|
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ
|
Instrumental |
मनीषितवर्षिणा
manīṣitavarṣiṇā
|
मनीषितवर्षिभ्याम्
manīṣitavarṣibhyām
|
मनीषितवर्षिभिः
manīṣitavarṣibhiḥ
|
Dative |
मनीषितवर्षिणे
manīṣitavarṣiṇe
|
मनीषितवर्षिभ्याम्
manīṣitavarṣibhyām
|
मनीषितवर्षिभ्यः
manīṣitavarṣibhyaḥ
|
Ablative |
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ
|
मनीषितवर्षिभ्याम्
manīṣitavarṣibhyām
|
मनीषितवर्षिभ्यः
manīṣitavarṣibhyaḥ
|
Genitive |
मनीषितवर्षिणः
manīṣitavarṣiṇaḥ
|
मनीषितवर्षिणोः
manīṣitavarṣiṇoḥ
|
मनीषितवर्षिणम्
manīṣitavarṣiṇam
|
Locative |
मनीषितवर्षिणि
manīṣitavarṣiṇi
|
मनीषितवर्षिणोः
manīṣitavarṣiṇoḥ
|
मनीषितवर्षिषु
manīṣitavarṣiṣu
|