Sanskrit tools

Sanskrit declension


Declension of मनीषितवर्षिन् manīṣitavarṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनीषितवर्षी manīṣitavarṣī
मनीषितवर्षिणौ manīṣitavarṣiṇau
मनीषितवर्षिणः manīṣitavarṣiṇaḥ
Vocative मनीषितवर्षिन् manīṣitavarṣin
मनीषितवर्षिणौ manīṣitavarṣiṇau
मनीषितवर्षिणः manīṣitavarṣiṇaḥ
Accusative मनीषितवर्षिणम् manīṣitavarṣiṇam
मनीषितवर्षिणौ manīṣitavarṣiṇau
मनीषितवर्षिणः manīṣitavarṣiṇaḥ
Instrumental मनीषितवर्षिणा manīṣitavarṣiṇā
मनीषितवर्षिभ्याम् manīṣitavarṣibhyām
मनीषितवर्षिभिः manīṣitavarṣibhiḥ
Dative मनीषितवर्षिणे manīṣitavarṣiṇe
मनीषितवर्षिभ्याम् manīṣitavarṣibhyām
मनीषितवर्षिभ्यः manīṣitavarṣibhyaḥ
Ablative मनीषितवर्षिणः manīṣitavarṣiṇaḥ
मनीषितवर्षिभ्याम् manīṣitavarṣibhyām
मनीषितवर्षिभ्यः manīṣitavarṣibhyaḥ
Genitive मनीषितवर्षिणः manīṣitavarṣiṇaḥ
मनीषितवर्षिणोः manīṣitavarṣiṇoḥ
मनीषितवर्षिणम् manīṣitavarṣiṇam
Locative मनीषितवर्षिणि manīṣitavarṣiṇi
मनीषितवर्षिणोः manīṣitavarṣiṇoḥ
मनीषितवर्षिषु manīṣitavarṣiṣu