Sanskrit tools

Sanskrit declension


Declension of मनीषिन् manīṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनीषी manīṣī
मनीषिणौ manīṣiṇau
मनीषिणः manīṣiṇaḥ
Vocative मनीषिन् manīṣin
मनीषिणौ manīṣiṇau
मनीषिणः manīṣiṇaḥ
Accusative मनीषिणम् manīṣiṇam
मनीषिणौ manīṣiṇau
मनीषिणः manīṣiṇaḥ
Instrumental मनीषिणा manīṣiṇā
मनीषिभ्याम् manīṣibhyām
मनीषिभिः manīṣibhiḥ
Dative मनीषिणे manīṣiṇe
मनीषिभ्याम् manīṣibhyām
मनीषिभ्यः manīṣibhyaḥ
Ablative मनीषिणः manīṣiṇaḥ
मनीषिभ्याम् manīṣibhyām
मनीषिभ्यः manīṣibhyaḥ
Genitive मनीषिणः manīṣiṇaḥ
मनीषिणोः manīṣiṇoḥ
मनीषिणम् manīṣiṇam
Locative मनीषिणि manīṣiṇi
मनीषिणोः manīṣiṇoḥ
मनीषिषु manīṣiṣu