Singular | Dual | Plural | |
Nominative |
मनीषी
manīṣī |
मनीषिणौ
manīṣiṇau |
मनीषिणः
manīṣiṇaḥ |
Vocative |
मनीषिन्
manīṣin |
मनीषिणौ
manīṣiṇau |
मनीषिणः
manīṣiṇaḥ |
Accusative |
मनीषिणम्
manīṣiṇam |
मनीषिणौ
manīṣiṇau |
मनीषिणः
manīṣiṇaḥ |
Instrumental |
मनीषिणा
manīṣiṇā |
मनीषिभ्याम्
manīṣibhyām |
मनीषिभिः
manīṣibhiḥ |
Dative |
मनीषिणे
manīṣiṇe |
मनीषिभ्याम्
manīṣibhyām |
मनीषिभ्यः
manīṣibhyaḥ |
Ablative |
मनीषिणः
manīṣiṇaḥ |
मनीषिभ्याम्
manīṣibhyām |
मनीषिभ्यः
manīṣibhyaḥ |
Genitive |
मनीषिणः
manīṣiṇaḥ |
मनीषिणोः
manīṣiṇoḥ |
मनीषिणम्
manīṣiṇam |
Locative |
मनीषिणि
manīṣiṇi |
मनीषिणोः
manīṣiṇoḥ |
मनीषिषु
manīṣiṣu |