Sanskrit tools

Sanskrit declension


Declension of मनीषिता manīṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनीषिता manīṣitā
मनीषिते manīṣite
मनीषिताः manīṣitāḥ
Vocative मनीषिते manīṣite
मनीषिते manīṣite
मनीषिताः manīṣitāḥ
Accusative मनीषिताम् manīṣitām
मनीषिते manīṣite
मनीषिताः manīṣitāḥ
Instrumental मनीषितया manīṣitayā
मनीषिताभ्याम् manīṣitābhyām
मनीषिताभिः manīṣitābhiḥ
Dative मनीषितायै manīṣitāyai
मनीषिताभ्याम् manīṣitābhyām
मनीषिताभ्यः manīṣitābhyaḥ
Ablative मनीषितायाः manīṣitāyāḥ
मनीषिताभ्याम् manīṣitābhyām
मनीषिताभ्यः manīṣitābhyaḥ
Genitive मनीषितायाः manīṣitāyāḥ
मनीषितयोः manīṣitayoḥ
मनीषितानाम् manīṣitānām
Locative मनीषितायाम् manīṣitāyām
मनीषितयोः manīṣitayoḥ
मनीषितासु manīṣitāsu