| Singular | Dual | Plural |
Nominative |
मनुकुलादित्यः
manukulādityaḥ
|
मनुकुलादित्यौ
manukulādityau
|
मनुकुलादित्याः
manukulādityāḥ
|
Vocative |
मनुकुलादित्य
manukulāditya
|
मनुकुलादित्यौ
manukulādityau
|
मनुकुलादित्याः
manukulādityāḥ
|
Accusative |
मनुकुलादित्यम्
manukulādityam
|
मनुकुलादित्यौ
manukulādityau
|
मनुकुलादित्यान्
manukulādityān
|
Instrumental |
मनुकुलादित्येन
manukulādityena
|
मनुकुलादित्याभ्याम्
manukulādityābhyām
|
मनुकुलादित्यैः
manukulādityaiḥ
|
Dative |
मनुकुलादित्याय
manukulādityāya
|
मनुकुलादित्याभ्याम्
manukulādityābhyām
|
मनुकुलादित्येभ्यः
manukulādityebhyaḥ
|
Ablative |
मनुकुलादित्यात्
manukulādityāt
|
मनुकुलादित्याभ्याम्
manukulādityābhyām
|
मनुकुलादित्येभ्यः
manukulādityebhyaḥ
|
Genitive |
मनुकुलादित्यस्य
manukulādityasya
|
मनुकुलादित्ययोः
manukulādityayoḥ
|
मनुकुलादित्यानाम्
manukulādityānām
|
Locative |
मनुकुलादित्ये
manukulāditye
|
मनुकुलादित्ययोः
manukulādityayoḥ
|
मनुकुलादित्येषु
manukulādityeṣu
|