Singular | Dual | Plural | |
Nominative |
मनुजातः
manujātaḥ |
मनुजातौ
manujātau |
मनुजाताः
manujātāḥ |
Vocative |
मनुजात
manujāta |
मनुजातौ
manujātau |
मनुजाताः
manujātāḥ |
Accusative |
मनुजातम्
manujātam |
मनुजातौ
manujātau |
मनुजातान्
manujātān |
Instrumental |
मनुजातेन
manujātena |
मनुजाताभ्याम्
manujātābhyām |
मनुजातैः
manujātaiḥ |
Dative |
मनुजाताय
manujātāya |
मनुजाताभ्याम्
manujātābhyām |
मनुजातेभ्यः
manujātebhyaḥ |
Ablative |
मनुजातात्
manujātāt |
मनुजाताभ्याम्
manujātābhyām |
मनुजातेभ्यः
manujātebhyaḥ |
Genitive |
मनुजातस्य
manujātasya |
मनुजातयोः
manujātayoḥ |
मनुजातानाम्
manujātānām |
Locative |
मनुजाते
manujāte |
मनुजातयोः
manujātayoḥ |
मनुजातेषु
manujāteṣu |