Sanskrit tools

Sanskrit declension


Declension of मनुजात manujāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुजातः manujātaḥ
मनुजातौ manujātau
मनुजाताः manujātāḥ
Vocative मनुजात manujāta
मनुजातौ manujātau
मनुजाताः manujātāḥ
Accusative मनुजातम् manujātam
मनुजातौ manujātau
मनुजातान् manujātān
Instrumental मनुजातेन manujātena
मनुजाताभ्याम् manujātābhyām
मनुजातैः manujātaiḥ
Dative मनुजाताय manujātāya
मनुजाताभ्याम् manujātābhyām
मनुजातेभ्यः manujātebhyaḥ
Ablative मनुजातात् manujātāt
मनुजाताभ्याम् manujātābhyām
मनुजातेभ्यः manujātebhyaḥ
Genitive मनुजातस्य manujātasya
मनुजातयोः manujātayoḥ
मनुजातानाम् manujātānām
Locative मनुजाते manujāte
मनुजातयोः manujātayoḥ
मनुजातेषु manujāteṣu