Sanskrit tools

Sanskrit declension


Declension of मनुतीर्थ manutīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुतीर्थम् manutīrtham
मनुतीर्थे manutīrthe
मनुतीर्थानि manutīrthāni
Vocative मनुतीर्थ manutīrtha
मनुतीर्थे manutīrthe
मनुतीर्थानि manutīrthāni
Accusative मनुतीर्थम् manutīrtham
मनुतीर्थे manutīrthe
मनुतीर्थानि manutīrthāni
Instrumental मनुतीर्थेन manutīrthena
मनुतीर्थाभ्याम् manutīrthābhyām
मनुतीर्थैः manutīrthaiḥ
Dative मनुतीर्थाय manutīrthāya
मनुतीर्थाभ्याम् manutīrthābhyām
मनुतीर्थेभ्यः manutīrthebhyaḥ
Ablative मनुतीर्थात् manutīrthāt
मनुतीर्थाभ्याम् manutīrthābhyām
मनुतीर्थेभ्यः manutīrthebhyaḥ
Genitive मनुतीर्थस्य manutīrthasya
मनुतीर्थयोः manutīrthayoḥ
मनुतीर्थानाम् manutīrthānām
Locative मनुतीर्थे manutīrthe
मनुतीर्थयोः manutīrthayoḥ
मनुतीर्थेषु manutīrtheṣu