Sanskrit tools

Sanskrit declension


Declension of मनुप्रणीत manupraṇīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुप्रणीतः manupraṇītaḥ
मनुप्रणीतौ manupraṇītau
मनुप्रणीताः manupraṇītāḥ
Vocative मनुप्रणीत manupraṇīta
मनुप्रणीतौ manupraṇītau
मनुप्रणीताः manupraṇītāḥ
Accusative मनुप्रणीतम् manupraṇītam
मनुप्रणीतौ manupraṇītau
मनुप्रणीतान् manupraṇītān
Instrumental मनुप्रणीतेन manupraṇītena
मनुप्रणीताभ्याम् manupraṇītābhyām
मनुप्रणीतैः manupraṇītaiḥ
Dative मनुप्रणीताय manupraṇītāya
मनुप्रणीताभ्याम् manupraṇītābhyām
मनुप्रणीतेभ्यः manupraṇītebhyaḥ
Ablative मनुप्रणीतात् manupraṇītāt
मनुप्रणीताभ्याम् manupraṇītābhyām
मनुप्रणीतेभ्यः manupraṇītebhyaḥ
Genitive मनुप्रणीतस्य manupraṇītasya
मनुप्रणीतयोः manupraṇītayoḥ
मनुप्रणीतानाम् manupraṇītānām
Locative मनुप्रणीते manupraṇīte
मनुप्रणीतयोः manupraṇītayoḥ
मनुप्रणीतेषु manupraṇīteṣu