| Singular | Dual | Plural |
Nominative |
मनुप्रीता
manuprītā
|
मनुप्रीते
manuprīte
|
मनुप्रीताः
manuprītāḥ
|
Vocative |
मनुप्रीते
manuprīte
|
मनुप्रीते
manuprīte
|
मनुप्रीताः
manuprītāḥ
|
Accusative |
मनुप्रीताम्
manuprītām
|
मनुप्रीते
manuprīte
|
मनुप्रीताः
manuprītāḥ
|
Instrumental |
मनुप्रीतया
manuprītayā
|
मनुप्रीताभ्याम्
manuprītābhyām
|
मनुप्रीताभिः
manuprītābhiḥ
|
Dative |
मनुप्रीतायै
manuprītāyai
|
मनुप्रीताभ्याम्
manuprītābhyām
|
मनुप्रीताभ्यः
manuprītābhyaḥ
|
Ablative |
मनुप्रीतायाः
manuprītāyāḥ
|
मनुप्रीताभ्याम्
manuprītābhyām
|
मनुप्रीताभ्यः
manuprītābhyaḥ
|
Genitive |
मनुप्रीतायाः
manuprītāyāḥ
|
मनुप्रीतयोः
manuprītayoḥ
|
मनुप्रीतानाम्
manuprītānām
|
Locative |
मनुप्रीतायाम्
manuprītāyām
|
मनुप्रीतयोः
manuprītayoḥ
|
मनुप्रीतासु
manuprītāsu
|