Singular | Dual | Plural | |
Nominative |
मनुवशः
manuvaśaḥ |
मनुवशौ
manuvaśau |
मनुवशाः
manuvaśāḥ |
Vocative |
मनुवश
manuvaśa |
मनुवशौ
manuvaśau |
मनुवशाः
manuvaśāḥ |
Accusative |
मनुवशम्
manuvaśam |
मनुवशौ
manuvaśau |
मनुवशान्
manuvaśān |
Instrumental |
मनुवशेन
manuvaśena |
मनुवशाभ्याम्
manuvaśābhyām |
मनुवशैः
manuvaśaiḥ |
Dative |
मनुवशाय
manuvaśāya |
मनुवशाभ्याम्
manuvaśābhyām |
मनुवशेभ्यः
manuvaśebhyaḥ |
Ablative |
मनुवशात्
manuvaśāt |
मनुवशाभ्याम्
manuvaśābhyām |
मनुवशेभ्यः
manuvaśebhyaḥ |
Genitive |
मनुवशस्य
manuvaśasya |
मनुवशयोः
manuvaśayoḥ |
मनुवशानाम्
manuvaśānām |
Locative |
मनुवशे
manuvaśe |
मनुवशयोः
manuvaśayoḥ |
मनुवशेषु
manuvaśeṣu |