Sanskrit tools

Sanskrit declension


Declension of मनुवृत manuvṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुवृतः manuvṛtaḥ
मनुवृतौ manuvṛtau
मनुवृताः manuvṛtāḥ
Vocative मनुवृत manuvṛta
मनुवृतौ manuvṛtau
मनुवृताः manuvṛtāḥ
Accusative मनुवृतम् manuvṛtam
मनुवृतौ manuvṛtau
मनुवृतान् manuvṛtān
Instrumental मनुवृतेन manuvṛtena
मनुवृताभ्याम् manuvṛtābhyām
मनुवृतैः manuvṛtaiḥ
Dative मनुवृताय manuvṛtāya
मनुवृताभ्याम् manuvṛtābhyām
मनुवृतेभ्यः manuvṛtebhyaḥ
Ablative मनुवृतात् manuvṛtāt
मनुवृताभ्याम् manuvṛtābhyām
मनुवृतेभ्यः manuvṛtebhyaḥ
Genitive मनुवृतस्य manuvṛtasya
मनुवृतयोः manuvṛtayoḥ
मनुवृतानाम् manuvṛtānām
Locative मनुवृते manuvṛte
मनुवृतयोः manuvṛtayoḥ
मनुवृतेषु manuvṛteṣu