Sanskrit tools

Sanskrit declension


Declension of मनुवृता manuvṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुवृता manuvṛtā
मनुवृते manuvṛte
मनुवृताः manuvṛtāḥ
Vocative मनुवृते manuvṛte
मनुवृते manuvṛte
मनुवृताः manuvṛtāḥ
Accusative मनुवृताम् manuvṛtām
मनुवृते manuvṛte
मनुवृताः manuvṛtāḥ
Instrumental मनुवृतया manuvṛtayā
मनुवृताभ्याम् manuvṛtābhyām
मनुवृताभिः manuvṛtābhiḥ
Dative मनुवृतायै manuvṛtāyai
मनुवृताभ्याम् manuvṛtābhyām
मनुवृताभ्यः manuvṛtābhyaḥ
Ablative मनुवृतायाः manuvṛtāyāḥ
मनुवृताभ्याम् manuvṛtābhyām
मनुवृताभ्यः manuvṛtābhyaḥ
Genitive मनुवृतायाः manuvṛtāyāḥ
मनुवृतयोः manuvṛtayoḥ
मनुवृतानाम् manuvṛtānām
Locative मनुवृतायाम् manuvṛtāyām
मनुवृतयोः manuvṛtayoḥ
मनुवृतासु manuvṛtāsu