Sanskrit tools

Sanskrit declension


Declension of मनुश्रेष्ठ manuśreṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुश्रेष्ठः manuśreṣṭhaḥ
मनुश्रेष्ठौ manuśreṣṭhau
मनुश्रेष्ठाः manuśreṣṭhāḥ
Vocative मनुश्रेष्ठ manuśreṣṭha
मनुश्रेष्ठौ manuśreṣṭhau
मनुश्रेष्ठाः manuśreṣṭhāḥ
Accusative मनुश्रेष्ठम् manuśreṣṭham
मनुश्रेष्ठौ manuśreṣṭhau
मनुश्रेष्ठान् manuśreṣṭhān
Instrumental मनुश्रेष्ठेन manuśreṣṭhena
मनुश्रेष्ठाभ्याम् manuśreṣṭhābhyām
मनुश्रेष्ठैः manuśreṣṭhaiḥ
Dative मनुश्रेष्ठाय manuśreṣṭhāya
मनुश्रेष्ठाभ्याम् manuśreṣṭhābhyām
मनुश्रेष्ठेभ्यः manuśreṣṭhebhyaḥ
Ablative मनुश्रेष्ठात् manuśreṣṭhāt
मनुश्रेष्ठाभ्याम् manuśreṣṭhābhyām
मनुश्रेष्ठेभ्यः manuśreṣṭhebhyaḥ
Genitive मनुश्रेष्ठस्य manuśreṣṭhasya
मनुश्रेष्ठयोः manuśreṣṭhayoḥ
मनुश्रेष्ठानाम् manuśreṣṭhānām
Locative मनुश्रेष्ठे manuśreṣṭhe
मनुश्रेष्ठयोः manuśreṣṭhayoḥ
मनुश्रेष्ठेषु manuśreṣṭheṣu