| Singular | Dual | Plural |
Nominative |
मनुश्रेष्ठः
manuśreṣṭhaḥ
|
मनुश्रेष्ठौ
manuśreṣṭhau
|
मनुश्रेष्ठाः
manuśreṣṭhāḥ
|
Vocative |
मनुश्रेष्ठ
manuśreṣṭha
|
मनुश्रेष्ठौ
manuśreṣṭhau
|
मनुश्रेष्ठाः
manuśreṣṭhāḥ
|
Accusative |
मनुश्रेष्ठम्
manuśreṣṭham
|
मनुश्रेष्ठौ
manuśreṣṭhau
|
मनुश्रेष्ठान्
manuśreṣṭhān
|
Instrumental |
मनुश्रेष्ठेन
manuśreṣṭhena
|
मनुश्रेष्ठाभ्याम्
manuśreṣṭhābhyām
|
मनुश्रेष्ठैः
manuśreṣṭhaiḥ
|
Dative |
मनुश्रेष्ठाय
manuśreṣṭhāya
|
मनुश्रेष्ठाभ्याम्
manuśreṣṭhābhyām
|
मनुश्रेष्ठेभ्यः
manuśreṣṭhebhyaḥ
|
Ablative |
मनुश्रेष्ठात्
manuśreṣṭhāt
|
मनुश्रेष्ठाभ्याम्
manuśreṣṭhābhyām
|
मनुश्रेष्ठेभ्यः
manuśreṣṭhebhyaḥ
|
Genitive |
मनुश्रेष्ठस्य
manuśreṣṭhasya
|
मनुश्रेष्ठयोः
manuśreṣṭhayoḥ
|
मनुश्रेष्ठानाम्
manuśreṣṭhānām
|
Locative |
मनुश्रेष्ठे
manuśreṣṭhe
|
मनुश्रेष्ठयोः
manuśreṣṭhayoḥ
|
मनुश्रेष्ठेषु
manuśreṣṭheṣu
|