Singular | Dual | Plural | |
Nominative |
मनुस्मृतिः
manusmṛtiḥ |
मनुस्मृती
manusmṛtī |
मनुस्मृतयः
manusmṛtayaḥ |
Vocative |
मनुस्मृते
manusmṛte |
मनुस्मृती
manusmṛtī |
मनुस्मृतयः
manusmṛtayaḥ |
Accusative |
मनुस्मृतिम्
manusmṛtim |
मनुस्मृती
manusmṛtī |
मनुस्मृतीः
manusmṛtīḥ |
Instrumental |
मनुस्मृत्या
manusmṛtyā |
मनुस्मृतिभ्याम्
manusmṛtibhyām |
मनुस्मृतिभिः
manusmṛtibhiḥ |
Dative |
मनुस्मृतये
manusmṛtaye मनुस्मृत्यै manusmṛtyai |
मनुस्मृतिभ्याम्
manusmṛtibhyām |
मनुस्मृतिभ्यः
manusmṛtibhyaḥ |
Ablative |
मनुस्मृतेः
manusmṛteḥ मनुस्मृत्याः manusmṛtyāḥ |
मनुस्मृतिभ्याम्
manusmṛtibhyām |
मनुस्मृतिभ्यः
manusmṛtibhyaḥ |
Genitive |
मनुस्मृतेः
manusmṛteḥ मनुस्मृत्याः manusmṛtyāḥ |
मनुस्मृत्योः
manusmṛtyoḥ |
मनुस्मृतीनाम्
manusmṛtīnām |
Locative |
मनुस्मृतौ
manusmṛtau मनुस्मृत्याम् manusmṛtyām |
मनुस्मृत्योः
manusmṛtyoḥ |
मनुस्मृतिषु
manusmṛtiṣu |