Sanskrit tools

Sanskrit declension


Declension of मनुष manuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुषः manuṣaḥ
मनुषौ manuṣau
मनुषाः manuṣāḥ
Vocative मनुष manuṣa
मनुषौ manuṣau
मनुषाः manuṣāḥ
Accusative मनुषम् manuṣam
मनुषौ manuṣau
मनुषान् manuṣān
Instrumental मनुषेण manuṣeṇa
मनुषाभ्याम् manuṣābhyām
मनुषैः manuṣaiḥ
Dative मनुषाय manuṣāya
मनुषाभ्याम् manuṣābhyām
मनुषेभ्यः manuṣebhyaḥ
Ablative मनुषात् manuṣāt
मनुषाभ्याम् manuṣābhyām
मनुषेभ्यः manuṣebhyaḥ
Genitive मनुषस्य manuṣasya
मनुषयोः manuṣayoḥ
मनुषाणाम् manuṣāṇām
Locative मनुषे manuṣe
मनुषयोः manuṣayoḥ
मनुषेषु manuṣeṣu