Sanskrit tools

Sanskrit declension


Declension of मनुष्यकृता manuṣyakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यकृता manuṣyakṛtā
मनुष्यकृते manuṣyakṛte
मनुष्यकृताः manuṣyakṛtāḥ
Vocative मनुष्यकृते manuṣyakṛte
मनुष्यकृते manuṣyakṛte
मनुष्यकृताः manuṣyakṛtāḥ
Accusative मनुष्यकृताम् manuṣyakṛtām
मनुष्यकृते manuṣyakṛte
मनुष्यकृताः manuṣyakṛtāḥ
Instrumental मनुष्यकृतया manuṣyakṛtayā
मनुष्यकृताभ्याम् manuṣyakṛtābhyām
मनुष्यकृताभिः manuṣyakṛtābhiḥ
Dative मनुष्यकृतायै manuṣyakṛtāyai
मनुष्यकृताभ्याम् manuṣyakṛtābhyām
मनुष्यकृताभ्यः manuṣyakṛtābhyaḥ
Ablative मनुष्यकृतायाः manuṣyakṛtāyāḥ
मनुष्यकृताभ्याम् manuṣyakṛtābhyām
मनुष्यकृताभ्यः manuṣyakṛtābhyaḥ
Genitive मनुष्यकृतायाः manuṣyakṛtāyāḥ
मनुष्यकृतयोः manuṣyakṛtayoḥ
मनुष्यकृतानाम् manuṣyakṛtānām
Locative मनुष्यकृतायाम् manuṣyakṛtāyām
मनुष्यकृतयोः manuṣyakṛtayoḥ
मनुष्यकृतासु manuṣyakṛtāsu