Sanskrit tools

Sanskrit declension


Declension of मनुष्यगन्ध manuṣyagandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यगन्धः manuṣyagandhaḥ
मनुष्यगन्धौ manuṣyagandhau
मनुष्यगन्धाः manuṣyagandhāḥ
Vocative मनुष्यगन्ध manuṣyagandha
मनुष्यगन्धौ manuṣyagandhau
मनुष्यगन्धाः manuṣyagandhāḥ
Accusative मनुष्यगन्धम् manuṣyagandham
मनुष्यगन्धौ manuṣyagandhau
मनुष्यगन्धान् manuṣyagandhān
Instrumental मनुष्यगन्धेन manuṣyagandhena
मनुष्यगन्धाभ्याम् manuṣyagandhābhyām
मनुष्यगन्धैः manuṣyagandhaiḥ
Dative मनुष्यगन्धाय manuṣyagandhāya
मनुष्यगन्धाभ्याम् manuṣyagandhābhyām
मनुष्यगन्धेभ्यः manuṣyagandhebhyaḥ
Ablative मनुष्यगन्धात् manuṣyagandhāt
मनुष्यगन्धाभ्याम् manuṣyagandhābhyām
मनुष्यगन्धेभ्यः manuṣyagandhebhyaḥ
Genitive मनुष्यगन्धस्य manuṣyagandhasya
मनुष्यगन्धयोः manuṣyagandhayoḥ
मनुष्यगन्धानाम् manuṣyagandhānām
Locative मनुष्यगन्धे manuṣyagandhe
मनुष्यगन्धयोः manuṣyagandhayoḥ
मनुष्यगन्धेषु manuṣyagandheṣu