Sanskrit tools

Sanskrit declension


Declension of मनुष्यगन्धर्व manuṣyagandharva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यगन्धर्वः manuṣyagandharvaḥ
मनुष्यगन्धर्वौ manuṣyagandharvau
मनुष्यगन्धर्वाः manuṣyagandharvāḥ
Vocative मनुष्यगन्धर्व manuṣyagandharva
मनुष्यगन्धर्वौ manuṣyagandharvau
मनुष्यगन्धर्वाः manuṣyagandharvāḥ
Accusative मनुष्यगन्धर्वम् manuṣyagandharvam
मनुष्यगन्धर्वौ manuṣyagandharvau
मनुष्यगन्धर्वान् manuṣyagandharvān
Instrumental मनुष्यगन्धर्वेण manuṣyagandharveṇa
मनुष्यगन्धर्वाभ्याम् manuṣyagandharvābhyām
मनुष्यगन्धर्वैः manuṣyagandharvaiḥ
Dative मनुष्यगन्धर्वाय manuṣyagandharvāya
मनुष्यगन्धर्वाभ्याम् manuṣyagandharvābhyām
मनुष्यगन्धर्वेभ्यः manuṣyagandharvebhyaḥ
Ablative मनुष्यगन्धर्वात् manuṣyagandharvāt
मनुष्यगन्धर्वाभ्याम् manuṣyagandharvābhyām
मनुष्यगन्धर्वेभ्यः manuṣyagandharvebhyaḥ
Genitive मनुष्यगन्धर्वस्य manuṣyagandharvasya
मनुष्यगन्धर्वयोः manuṣyagandharvayoḥ
मनुष्यगन्धर्वाणाम् manuṣyagandharvāṇām
Locative मनुष्यगन्धर्वे manuṣyagandharve
मनुष्यगन्धर्वयोः manuṣyagandharvayoḥ
मनुष्यगन्धर्वेषु manuṣyagandharveṣu