| Singular | Dual | Plural |
Nominative |
मनुष्यग्रन्थिः
manuṣyagranthiḥ
|
मनुष्यग्रन्थी
manuṣyagranthī
|
मनुष्यग्रन्थयः
manuṣyagranthayaḥ
|
Vocative |
मनुष्यग्रन्थे
manuṣyagranthe
|
मनुष्यग्रन्थी
manuṣyagranthī
|
मनुष्यग्रन्थयः
manuṣyagranthayaḥ
|
Accusative |
मनुष्यग्रन्थिम्
manuṣyagranthim
|
मनुष्यग्रन्थी
manuṣyagranthī
|
मनुष्यग्रन्थीन्
manuṣyagranthīn
|
Instrumental |
मनुष्यग्रन्थिना
manuṣyagranthinā
|
मनुष्यग्रन्थिभ्याम्
manuṣyagranthibhyām
|
मनुष्यग्रन्थिभिः
manuṣyagranthibhiḥ
|
Dative |
मनुष्यग्रन्थये
manuṣyagranthaye
|
मनुष्यग्रन्थिभ्याम्
manuṣyagranthibhyām
|
मनुष्यग्रन्थिभ्यः
manuṣyagranthibhyaḥ
|
Ablative |
मनुष्यग्रन्थेः
manuṣyagrantheḥ
|
मनुष्यग्रन्थिभ्याम्
manuṣyagranthibhyām
|
मनुष्यग्रन्थिभ्यः
manuṣyagranthibhyaḥ
|
Genitive |
मनुष्यग्रन्थेः
manuṣyagrantheḥ
|
मनुष्यग्रन्थ्योः
manuṣyagranthyoḥ
|
मनुष्यग्रन्थीनाम्
manuṣyagranthīnām
|
Locative |
मनुष्यग्रन्थौ
manuṣyagranthau
|
मनुष्यग्रन्थ्योः
manuṣyagranthyoḥ
|
मनुष्यग्रन्थिषु
manuṣyagranthiṣu
|