| Singular | Dual | Plural |
Nominative |
मनुष्यचरा
manuṣyacarā
|
मनुष्यचरे
manuṣyacare
|
मनुष्यचराः
manuṣyacarāḥ
|
Vocative |
मनुष्यचरे
manuṣyacare
|
मनुष्यचरे
manuṣyacare
|
मनुष्यचराः
manuṣyacarāḥ
|
Accusative |
मनुष्यचराम्
manuṣyacarām
|
मनुष्यचरे
manuṣyacare
|
मनुष्यचराः
manuṣyacarāḥ
|
Instrumental |
मनुष्यचरया
manuṣyacarayā
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचराभिः
manuṣyacarābhiḥ
|
Dative |
मनुष्यचरायै
manuṣyacarāyai
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचराभ्यः
manuṣyacarābhyaḥ
|
Ablative |
मनुष्यचरायाः
manuṣyacarāyāḥ
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचराभ्यः
manuṣyacarābhyaḥ
|
Genitive |
मनुष्यचरायाः
manuṣyacarāyāḥ
|
मनुष्यचरयोः
manuṣyacarayoḥ
|
मनुष्यचराणाम्
manuṣyacarāṇām
|
Locative |
मनुष्यचरायाम्
manuṣyacarāyām
|
मनुष्यचरयोः
manuṣyacarayoḥ
|
मनुष्यचरासु
manuṣyacarāsu
|