Sanskrit tools

Sanskrit declension


Declension of मनुष्यचरा manuṣyacarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यचरा manuṣyacarā
मनुष्यचरे manuṣyacare
मनुष्यचराः manuṣyacarāḥ
Vocative मनुष्यचरे manuṣyacare
मनुष्यचरे manuṣyacare
मनुष्यचराः manuṣyacarāḥ
Accusative मनुष्यचराम् manuṣyacarām
मनुष्यचरे manuṣyacare
मनुष्यचराः manuṣyacarāḥ
Instrumental मनुष्यचरया manuṣyacarayā
मनुष्यचराभ्याम् manuṣyacarābhyām
मनुष्यचराभिः manuṣyacarābhiḥ
Dative मनुष्यचरायै manuṣyacarāyai
मनुष्यचराभ्याम् manuṣyacarābhyām
मनुष्यचराभ्यः manuṣyacarābhyaḥ
Ablative मनुष्यचरायाः manuṣyacarāyāḥ
मनुष्यचराभ्याम् manuṣyacarābhyām
मनुष्यचराभ्यः manuṣyacarābhyaḥ
Genitive मनुष्यचरायाः manuṣyacarāyāḥ
मनुष्यचरयोः manuṣyacarayoḥ
मनुष्यचराणाम् manuṣyacarāṇām
Locative मनुष्यचरायाम् manuṣyacarāyām
मनुष्यचरयोः manuṣyacarayoḥ
मनुष्यचरासु manuṣyacarāsu