| Singular | Dual | Plural |
Nominative |
मनुष्यचरम्
manuṣyacaram
|
मनुष्यचरे
manuṣyacare
|
मनुष्यचराणि
manuṣyacarāṇi
|
Vocative |
मनुष्यचर
manuṣyacara
|
मनुष्यचरे
manuṣyacare
|
मनुष्यचराणि
manuṣyacarāṇi
|
Accusative |
मनुष्यचरम्
manuṣyacaram
|
मनुष्यचरे
manuṣyacare
|
मनुष्यचराणि
manuṣyacarāṇi
|
Instrumental |
मनुष्यचरेण
manuṣyacareṇa
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचरैः
manuṣyacaraiḥ
|
Dative |
मनुष्यचराय
manuṣyacarāya
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचरेभ्यः
manuṣyacarebhyaḥ
|
Ablative |
मनुष्यचरात्
manuṣyacarāt
|
मनुष्यचराभ्याम्
manuṣyacarābhyām
|
मनुष्यचरेभ्यः
manuṣyacarebhyaḥ
|
Genitive |
मनुष्यचरस्य
manuṣyacarasya
|
मनुष्यचरयोः
manuṣyacarayoḥ
|
मनुष्यचराणाम्
manuṣyacarāṇām
|
Locative |
मनुष्यचरे
manuṣyacare
|
मनुष्यचरयोः
manuṣyacarayoḥ
|
मनुष्यचरेषु
manuṣyacareṣu
|