Sanskrit tools

Sanskrit declension


Declension of मनुष्यचर manuṣyacara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यचरम् manuṣyacaram
मनुष्यचरे manuṣyacare
मनुष्यचराणि manuṣyacarāṇi
Vocative मनुष्यचर manuṣyacara
मनुष्यचरे manuṣyacare
मनुष्यचराणि manuṣyacarāṇi
Accusative मनुष्यचरम् manuṣyacaram
मनुष्यचरे manuṣyacare
मनुष्यचराणि manuṣyacarāṇi
Instrumental मनुष्यचरेण manuṣyacareṇa
मनुष्यचराभ्याम् manuṣyacarābhyām
मनुष्यचरैः manuṣyacaraiḥ
Dative मनुष्यचराय manuṣyacarāya
मनुष्यचराभ्याम् manuṣyacarābhyām
मनुष्यचरेभ्यः manuṣyacarebhyaḥ
Ablative मनुष्यचरात् manuṣyacarāt
मनुष्यचराभ्याम् manuṣyacarābhyām
मनुष्यचरेभ्यः manuṣyacarebhyaḥ
Genitive मनुष्यचरस्य manuṣyacarasya
मनुष्यचरयोः manuṣyacarayoḥ
मनुष्यचराणाम् manuṣyacarāṇām
Locative मनुष्यचरे manuṣyacare
मनुष्यचरयोः manuṣyacarayoḥ
मनुष्यचरेषु manuṣyacareṣu