Sanskrit tools

Sanskrit declension


Declension of मनुष्यजन्मा manuṣyajanmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजन्मा manuṣyajanmā
मनुष्यजन्मे manuṣyajanme
मनुष्यजन्माः manuṣyajanmāḥ
Vocative मनुष्यजन्मे manuṣyajanme
मनुष्यजन्मे manuṣyajanme
मनुष्यजन्माः manuṣyajanmāḥ
Accusative मनुष्यजन्माम् manuṣyajanmām
मनुष्यजन्मे manuṣyajanme
मनुष्यजन्माः manuṣyajanmāḥ
Instrumental मनुष्यजन्मया manuṣyajanmayā
मनुष्यजन्माभ्याम् manuṣyajanmābhyām
मनुष्यजन्माभिः manuṣyajanmābhiḥ
Dative मनुष्यजन्मायै manuṣyajanmāyai
मनुष्यजन्माभ्याम् manuṣyajanmābhyām
मनुष्यजन्माभ्यः manuṣyajanmābhyaḥ
Ablative मनुष्यजन्मायाः manuṣyajanmāyāḥ
मनुष्यजन्माभ्याम् manuṣyajanmābhyām
मनुष्यजन्माभ्यः manuṣyajanmābhyaḥ
Genitive मनुष्यजन्मायाः manuṣyajanmāyāḥ
मनुष्यजन्मयोः manuṣyajanmayoḥ
मनुष्यजन्मानाम् manuṣyajanmānām
Locative मनुष्यजन्मायाम् manuṣyajanmāyām
मनुष्यजन्मयोः manuṣyajanmayoḥ
मनुष्यजन्मासु manuṣyajanmāsu