Sanskrit tools

Sanskrit declension


Declension of मनुष्यजा manuṣyajā, m.

Reference(s): Müller p. 116, §240 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजाः manuṣyajāḥ
मनुष्यजौ manuṣyajau
मनुष्यजाः manuṣyajāḥ
Vocative मनुष्यजाः manuṣyajāḥ
मनुष्यजौ manuṣyajau
मनुष्यजाः manuṣyajāḥ
Accusative मनुष्यजाम् manuṣyajām
मनुष्यजौ manuṣyajau
मनुष्यजान् manuṣyajān
Instrumental मनुष्यजा manuṣyajā
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजाभिः manuṣyajābhiḥ
Dative मनुष्यजै manuṣyajai
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजाभ्यः manuṣyajābhyaḥ
Ablative मनुष्यजाः manuṣyajāḥ
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजाभ्यः manuṣyajābhyaḥ
Genitive मनुष्यजाः manuṣyajāḥ
मनुष्यजौः manuṣyajauḥ
मनुष्यजाम् manuṣyajām
Locative मनुष्यजे manuṣyaje
मनुष्यजौः manuṣyajauḥ
मनुष्यजासु manuṣyajāsu