Sanskrit tools

Sanskrit declension


Declension of मनुष्यज manuṣyaja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजम् manuṣyajam
मनुष्यजे manuṣyaje
मनुष्यजानि manuṣyajāni
Vocative मनुष्यज manuṣyaja
मनुष्यजे manuṣyaje
मनुष्यजानि manuṣyajāni
Accusative मनुष्यजम् manuṣyajam
मनुष्यजे manuṣyaje
मनुष्यजानि manuṣyajāni
Instrumental मनुष्यजेन manuṣyajena
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजैः manuṣyajaiḥ
Dative मनुष्यजाय manuṣyajāya
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजेभ्यः manuṣyajebhyaḥ
Ablative मनुष्यजात् manuṣyajāt
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजेभ्यः manuṣyajebhyaḥ
Genitive मनुष्यजस्य manuṣyajasya
मनुष्यजयोः manuṣyajayoḥ
मनुष्यजानाम् manuṣyajānām
Locative मनुष्यजे manuṣyaje
मनुष्यजयोः manuṣyajayoḥ
मनुष्यजेषु manuṣyajeṣu