Sanskrit tools

Sanskrit declension


Declension of मनुष्यजातक manuṣyajātaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजातकम् manuṣyajātakam
मनुष्यजातके manuṣyajātake
मनुष्यजातकानि manuṣyajātakāni
Vocative मनुष्यजातक manuṣyajātaka
मनुष्यजातके manuṣyajātake
मनुष्यजातकानि manuṣyajātakāni
Accusative मनुष्यजातकम् manuṣyajātakam
मनुष्यजातके manuṣyajātake
मनुष्यजातकानि manuṣyajātakāni
Instrumental मनुष्यजातकेन manuṣyajātakena
मनुष्यजातकाभ्याम् manuṣyajātakābhyām
मनुष्यजातकैः manuṣyajātakaiḥ
Dative मनुष्यजातकाय manuṣyajātakāya
मनुष्यजातकाभ्याम् manuṣyajātakābhyām
मनुष्यजातकेभ्यः manuṣyajātakebhyaḥ
Ablative मनुष्यजातकात् manuṣyajātakāt
मनुष्यजातकाभ्याम् manuṣyajātakābhyām
मनुष्यजातकेभ्यः manuṣyajātakebhyaḥ
Genitive मनुष्यजातकस्य manuṣyajātakasya
मनुष्यजातकयोः manuṣyajātakayoḥ
मनुष्यजातकानाम् manuṣyajātakānām
Locative मनुष्यजातके manuṣyajātake
मनुष्यजातकयोः manuṣyajātakayoḥ
मनुष्यजातकेषु manuṣyajātakeṣu