| Singular | Dual | Plural |
Nominative |
मनुष्यजातकम्
manuṣyajātakam
|
मनुष्यजातके
manuṣyajātake
|
मनुष्यजातकानि
manuṣyajātakāni
|
Vocative |
मनुष्यजातक
manuṣyajātaka
|
मनुष्यजातके
manuṣyajātake
|
मनुष्यजातकानि
manuṣyajātakāni
|
Accusative |
मनुष्यजातकम्
manuṣyajātakam
|
मनुष्यजातके
manuṣyajātake
|
मनुष्यजातकानि
manuṣyajātakāni
|
Instrumental |
मनुष्यजातकेन
manuṣyajātakena
|
मनुष्यजातकाभ्याम्
manuṣyajātakābhyām
|
मनुष्यजातकैः
manuṣyajātakaiḥ
|
Dative |
मनुष्यजातकाय
manuṣyajātakāya
|
मनुष्यजातकाभ्याम्
manuṣyajātakābhyām
|
मनुष्यजातकेभ्यः
manuṣyajātakebhyaḥ
|
Ablative |
मनुष्यजातकात्
manuṣyajātakāt
|
मनुष्यजातकाभ्याम्
manuṣyajātakābhyām
|
मनुष्यजातकेभ्यः
manuṣyajātakebhyaḥ
|
Genitive |
मनुष्यजातकस्य
manuṣyajātakasya
|
मनुष्यजातकयोः
manuṣyajātakayoḥ
|
मनुष्यजातकानाम्
manuṣyajātakānām
|
Locative |
मनुष्यजातके
manuṣyajātake
|
मनुष्यजातकयोः
manuṣyajātakayoḥ
|
मनुष्यजातकेषु
manuṣyajātakeṣu
|