Sanskrit tools

Sanskrit declension


Declension of मनुष्यजाति manuṣyajāti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजातिः manuṣyajātiḥ
मनुष्यजाती manuṣyajātī
मनुष्यजातयः manuṣyajātayaḥ
Vocative मनुष्यजाते manuṣyajāte
मनुष्यजाती manuṣyajātī
मनुष्यजातयः manuṣyajātayaḥ
Accusative मनुष्यजातिम् manuṣyajātim
मनुष्यजाती manuṣyajātī
मनुष्यजातीः manuṣyajātīḥ
Instrumental मनुष्यजात्या manuṣyajātyā
मनुष्यजातिभ्याम् manuṣyajātibhyām
मनुष्यजातिभिः manuṣyajātibhiḥ
Dative मनुष्यजातये manuṣyajātaye
मनुष्यजात्यै manuṣyajātyai
मनुष्यजातिभ्याम् manuṣyajātibhyām
मनुष्यजातिभ्यः manuṣyajātibhyaḥ
Ablative मनुष्यजातेः manuṣyajāteḥ
मनुष्यजात्याः manuṣyajātyāḥ
मनुष्यजातिभ्याम् manuṣyajātibhyām
मनुष्यजातिभ्यः manuṣyajātibhyaḥ
Genitive मनुष्यजातेः manuṣyajāteḥ
मनुष्यजात्याः manuṣyajātyāḥ
मनुष्यजात्योः manuṣyajātyoḥ
मनुष्यजातीनाम् manuṣyajātīnām
Locative मनुष्यजातौ manuṣyajātau
मनुष्यजात्याम् manuṣyajātyām
मनुष्यजात्योः manuṣyajātyoḥ
मनुष्यजातिषु manuṣyajātiṣu