Singular | Dual | Plural | |
Nominative |
मनुष्यजातिः
manuṣyajātiḥ |
मनुष्यजाती
manuṣyajātī |
मनुष्यजातयः
manuṣyajātayaḥ |
Vocative |
मनुष्यजाते
manuṣyajāte |
मनुष्यजाती
manuṣyajātī |
मनुष्यजातयः
manuṣyajātayaḥ |
Accusative |
मनुष्यजातिम्
manuṣyajātim |
मनुष्यजाती
manuṣyajātī |
मनुष्यजातीः
manuṣyajātīḥ |
Instrumental |
मनुष्यजात्या
manuṣyajātyā |
मनुष्यजातिभ्याम्
manuṣyajātibhyām |
मनुष्यजातिभिः
manuṣyajātibhiḥ |
Dative |
मनुष्यजातये
manuṣyajātaye मनुष्यजात्यै manuṣyajātyai |
मनुष्यजातिभ्याम्
manuṣyajātibhyām |
मनुष्यजातिभ्यः
manuṣyajātibhyaḥ |
Ablative |
मनुष्यजातेः
manuṣyajāteḥ मनुष्यजात्याः manuṣyajātyāḥ |
मनुष्यजातिभ्याम्
manuṣyajātibhyām |
मनुष्यजातिभ्यः
manuṣyajātibhyaḥ |
Genitive |
मनुष्यजातेः
manuṣyajāteḥ मनुष्यजात्याः manuṣyajātyāḥ |
मनुष्यजात्योः
manuṣyajātyoḥ |
मनुष्यजातीनाम्
manuṣyajātīnām |
Locative |
मनुष्यजातौ
manuṣyajātau मनुष्यजात्याम् manuṣyajātyām |
मनुष्यजात्योः
manuṣyajātyoḥ |
मनुष्यजातिषु
manuṣyajātiṣu |