Sanskrit tools

Sanskrit declension


Declension of मनुष्यता manuṣyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यता manuṣyatā
मनुष्यते manuṣyate
मनुष्यताः manuṣyatāḥ
Vocative मनुष्यते manuṣyate
मनुष्यते manuṣyate
मनुष्यताः manuṣyatāḥ
Accusative मनुष्यताम् manuṣyatām
मनुष्यते manuṣyate
मनुष्यताः manuṣyatāḥ
Instrumental मनुष्यतया manuṣyatayā
मनुष्यताभ्याम् manuṣyatābhyām
मनुष्यताभिः manuṣyatābhiḥ
Dative मनुष्यतायै manuṣyatāyai
मनुष्यताभ्याम् manuṣyatābhyām
मनुष्यताभ्यः manuṣyatābhyaḥ
Ablative मनुष्यतायाः manuṣyatāyāḥ
मनुष्यताभ्याम् manuṣyatābhyām
मनुष्यताभ्यः manuṣyatābhyaḥ
Genitive मनुष्यतायाः manuṣyatāyāḥ
मनुष्यतयोः manuṣyatayoḥ
मनुष्यतानाम् manuṣyatānām
Locative मनुष्यतायाम् manuṣyatāyām
मनुष्यतयोः manuṣyatayoḥ
मनुष्यतासु manuṣyatāsu