Sanskrit tools

Sanskrit declension


Declension of मनुष्यत्व manuṣyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यत्वम् manuṣyatvam
मनुष्यत्वे manuṣyatve
मनुष्यत्वानि manuṣyatvāni
Vocative मनुष्यत्व manuṣyatva
मनुष्यत्वे manuṣyatve
मनुष्यत्वानि manuṣyatvāni
Accusative मनुष्यत्वम् manuṣyatvam
मनुष्यत्वे manuṣyatve
मनुष्यत्वानि manuṣyatvāni
Instrumental मनुष्यत्वेन manuṣyatvena
मनुष्यत्वाभ्याम् manuṣyatvābhyām
मनुष्यत्वैः manuṣyatvaiḥ
Dative मनुष्यत्वाय manuṣyatvāya
मनुष्यत्वाभ्याम् manuṣyatvābhyām
मनुष्यत्वेभ्यः manuṣyatvebhyaḥ
Ablative मनुष्यत्वात् manuṣyatvāt
मनुष्यत्वाभ्याम् manuṣyatvābhyām
मनुष्यत्वेभ्यः manuṣyatvebhyaḥ
Genitive मनुष्यत्वस्य manuṣyatvasya
मनुष्यत्वयोः manuṣyatvayoḥ
मनुष्यत्वानाम् manuṣyatvānām
Locative मनुष्यत्वे manuṣyatve
मनुष्यत्वयोः manuṣyatvayoḥ
मनुष्यत्वेषु manuṣyatveṣu