| Singular | Dual | Plural |
Nominative |
मनुष्यधर्मः
manuṣyadharmaḥ
|
मनुष्यधर्मौ
manuṣyadharmau
|
मनुष्यधर्माः
manuṣyadharmāḥ
|
Vocative |
मनुष्यधर्म
manuṣyadharma
|
मनुष्यधर्मौ
manuṣyadharmau
|
मनुष्यधर्माः
manuṣyadharmāḥ
|
Accusative |
मनुष्यधर्मम्
manuṣyadharmam
|
मनुष्यधर्मौ
manuṣyadharmau
|
मनुष्यधर्मान्
manuṣyadharmān
|
Instrumental |
मनुष्यधर्मेण
manuṣyadharmeṇa
|
मनुष्यधर्माभ्याम्
manuṣyadharmābhyām
|
मनुष्यधर्मैः
manuṣyadharmaiḥ
|
Dative |
मनुष्यधर्माय
manuṣyadharmāya
|
मनुष्यधर्माभ्याम्
manuṣyadharmābhyām
|
मनुष्यधर्मेभ्यः
manuṣyadharmebhyaḥ
|
Ablative |
मनुष्यधर्मात्
manuṣyadharmāt
|
मनुष्यधर्माभ्याम्
manuṣyadharmābhyām
|
मनुष्यधर्मेभ्यः
manuṣyadharmebhyaḥ
|
Genitive |
मनुष्यधर्मस्य
manuṣyadharmasya
|
मनुष्यधर्मयोः
manuṣyadharmayoḥ
|
मनुष्यधर्माणाम्
manuṣyadharmāṇām
|
Locative |
मनुष्यधर्मे
manuṣyadharme
|
मनुष्यधर्मयोः
manuṣyadharmayoḥ
|
मनुष्यधर्मेषु
manuṣyadharmeṣu
|