Sanskrit tools

Sanskrit declension


Declension of मनुष्यधर्म manuṣyadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यधर्मः manuṣyadharmaḥ
मनुष्यधर्मौ manuṣyadharmau
मनुष्यधर्माः manuṣyadharmāḥ
Vocative मनुष्यधर्म manuṣyadharma
मनुष्यधर्मौ manuṣyadharmau
मनुष्यधर्माः manuṣyadharmāḥ
Accusative मनुष्यधर्मम् manuṣyadharmam
मनुष्यधर्मौ manuṣyadharmau
मनुष्यधर्मान् manuṣyadharmān
Instrumental मनुष्यधर्मेण manuṣyadharmeṇa
मनुष्यधर्माभ्याम् manuṣyadharmābhyām
मनुष्यधर्मैः manuṣyadharmaiḥ
Dative मनुष्यधर्माय manuṣyadharmāya
मनुष्यधर्माभ्याम् manuṣyadharmābhyām
मनुष्यधर्मेभ्यः manuṣyadharmebhyaḥ
Ablative मनुष्यधर्मात् manuṣyadharmāt
मनुष्यधर्माभ्याम् manuṣyadharmābhyām
मनुष्यधर्मेभ्यः manuṣyadharmebhyaḥ
Genitive मनुष्यधर्मस्य manuṣyadharmasya
मनुष्यधर्मयोः manuṣyadharmayoḥ
मनुष्यधर्माणाम् manuṣyadharmāṇām
Locative मनुष्यधर्मे manuṣyadharme
मनुष्यधर्मयोः manuṣyadharmayoḥ
मनुष्यधर्मेषु manuṣyadharmeṣu