Sanskrit tools

Sanskrit declension


Declension of मनुष्यधर्मन् manuṣyadharman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative मनुष्यधर्मा manuṣyadharmā
मनुष्यधर्माणौ manuṣyadharmāṇau
मनुष्यधर्माणः manuṣyadharmāṇaḥ
Vocative मनुष्यधर्मन् manuṣyadharman
मनुष्यधर्माणौ manuṣyadharmāṇau
मनुष्यधर्माणः manuṣyadharmāṇaḥ
Accusative मनुष्यधर्माणम् manuṣyadharmāṇam
मनुष्यधर्माणौ manuṣyadharmāṇau
मनुष्यधर्मणः manuṣyadharmaṇaḥ
Instrumental मनुष्यधर्मणा manuṣyadharmaṇā
मनुष्यधर्मभ्याम् manuṣyadharmabhyām
मनुष्यधर्मभिः manuṣyadharmabhiḥ
Dative मनुष्यधर्मणे manuṣyadharmaṇe
मनुष्यधर्मभ्याम् manuṣyadharmabhyām
मनुष्यधर्मभ्यः manuṣyadharmabhyaḥ
Ablative मनुष्यधर्मणः manuṣyadharmaṇaḥ
मनुष्यधर्मभ्याम् manuṣyadharmabhyām
मनुष्यधर्मभ्यः manuṣyadharmabhyaḥ
Genitive मनुष्यधर्मणः manuṣyadharmaṇaḥ
मनुष्यधर्मणोः manuṣyadharmaṇoḥ
मनुष्यधर्मणाम् manuṣyadharmaṇām
Locative मनुष्यधर्मणि manuṣyadharmaṇi
मनुष्यधर्मणोः manuṣyadharmaṇoḥ
मनुष्यधर्मसु manuṣyadharmasu