| Singular | Dual | Plural |
Nominative |
मनुष्यधर्मा
manuṣyadharmā
|
मनुष्यधर्माणौ
manuṣyadharmāṇau
|
मनुष्यधर्माणः
manuṣyadharmāṇaḥ
|
Vocative |
मनुष्यधर्मन्
manuṣyadharman
|
मनुष्यधर्माणौ
manuṣyadharmāṇau
|
मनुष्यधर्माणः
manuṣyadharmāṇaḥ
|
Accusative |
मनुष्यधर्माणम्
manuṣyadharmāṇam
|
मनुष्यधर्माणौ
manuṣyadharmāṇau
|
मनुष्यधर्मणः
manuṣyadharmaṇaḥ
|
Instrumental |
मनुष्यधर्मणा
manuṣyadharmaṇā
|
मनुष्यधर्मभ्याम्
manuṣyadharmabhyām
|
मनुष्यधर्मभिः
manuṣyadharmabhiḥ
|
Dative |
मनुष्यधर्मणे
manuṣyadharmaṇe
|
मनुष्यधर्मभ्याम्
manuṣyadharmabhyām
|
मनुष्यधर्मभ्यः
manuṣyadharmabhyaḥ
|
Ablative |
मनुष्यधर्मणः
manuṣyadharmaṇaḥ
|
मनुष्यधर्मभ्याम्
manuṣyadharmabhyām
|
मनुष्यधर्मभ्यः
manuṣyadharmabhyaḥ
|
Genitive |
मनुष्यधर्मणः
manuṣyadharmaṇaḥ
|
मनुष्यधर्मणोः
manuṣyadharmaṇoḥ
|
मनुष्यधर्मणाम्
manuṣyadharmaṇām
|
Locative |
मनुष्यधर्मणि
manuṣyadharmaṇi
|
मनुष्यधर्मणोः
manuṣyadharmaṇoḥ
|
मनुष्यधर्मसु
manuṣyadharmasu
|