Sanskrit tools

Sanskrit declension


Declension of मनुष्यपात्र manuṣyapātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यपात्रम् manuṣyapātram
मनुष्यपात्रे manuṣyapātre
मनुष्यपात्राणि manuṣyapātrāṇi
Vocative मनुष्यपात्र manuṣyapātra
मनुष्यपात्रे manuṣyapātre
मनुष्यपात्राणि manuṣyapātrāṇi
Accusative मनुष्यपात्रम् manuṣyapātram
मनुष्यपात्रे manuṣyapātre
मनुष्यपात्राणि manuṣyapātrāṇi
Instrumental मनुष्यपात्रेण manuṣyapātreṇa
मनुष्यपात्राभ्याम् manuṣyapātrābhyām
मनुष्यपात्रैः manuṣyapātraiḥ
Dative मनुष्यपात्राय manuṣyapātrāya
मनुष्यपात्राभ्याम् manuṣyapātrābhyām
मनुष्यपात्रेभ्यः manuṣyapātrebhyaḥ
Ablative मनुष्यपात्रात् manuṣyapātrāt
मनुष्यपात्राभ्याम् manuṣyapātrābhyām
मनुष्यपात्रेभ्यः manuṣyapātrebhyaḥ
Genitive मनुष्यपात्रस्य manuṣyapātrasya
मनुष्यपात्रयोः manuṣyapātrayoḥ
मनुष्यपात्राणाम् manuṣyapātrāṇām
Locative मनुष्यपात्रे manuṣyapātre
मनुष्यपात्रयोः manuṣyapātrayoḥ
मनुष्यपात्रेषु manuṣyapātreṣu