Sanskrit tools

Sanskrit declension


Declension of मनुष्यप्रकृति manuṣyaprakṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यप्रकृतिः manuṣyaprakṛtiḥ
मनुष्यप्रकृती manuṣyaprakṛtī
मनुष्यप्रकृतयः manuṣyaprakṛtayaḥ
Vocative मनुष्यप्रकृते manuṣyaprakṛte
मनुष्यप्रकृती manuṣyaprakṛtī
मनुष्यप्रकृतयः manuṣyaprakṛtayaḥ
Accusative मनुष्यप्रकृतिम् manuṣyaprakṛtim
मनुष्यप्रकृती manuṣyaprakṛtī
मनुष्यप्रकृतीः manuṣyaprakṛtīḥ
Instrumental मनुष्यप्रकृत्या manuṣyaprakṛtyā
मनुष्यप्रकृतिभ्याम् manuṣyaprakṛtibhyām
मनुष्यप्रकृतिभिः manuṣyaprakṛtibhiḥ
Dative मनुष्यप्रकृतये manuṣyaprakṛtaye
मनुष्यप्रकृत्यै manuṣyaprakṛtyai
मनुष्यप्रकृतिभ्याम् manuṣyaprakṛtibhyām
मनुष्यप्रकृतिभ्यः manuṣyaprakṛtibhyaḥ
Ablative मनुष्यप्रकृतेः manuṣyaprakṛteḥ
मनुष्यप्रकृत्याः manuṣyaprakṛtyāḥ
मनुष्यप्रकृतिभ्याम् manuṣyaprakṛtibhyām
मनुष्यप्रकृतिभ्यः manuṣyaprakṛtibhyaḥ
Genitive मनुष्यप्रकृतेः manuṣyaprakṛteḥ
मनुष्यप्रकृत्याः manuṣyaprakṛtyāḥ
मनुष्यप्रकृत्योः manuṣyaprakṛtyoḥ
मनुष्यप्रकृतीनाम् manuṣyaprakṛtīnām
Locative मनुष्यप्रकृतौ manuṣyaprakṛtau
मनुष्यप्रकृत्याम् manuṣyaprakṛtyām
मनुष्यप्रकृत्योः manuṣyaprakṛtyoḥ
मनुष्यप्रकृतिषु manuṣyaprakṛtiṣu