Sanskrit tools

Sanskrit declension


Declension of मनुष्यप्रकृति manuṣyaprakṛti, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यप्रकृति manuṣyaprakṛti
मनुष्यप्रकृतिनी manuṣyaprakṛtinī
मनुष्यप्रकृतीनि manuṣyaprakṛtīni
Vocative मनुष्यप्रकृते manuṣyaprakṛte
मनुष्यप्रकृति manuṣyaprakṛti
मनुष्यप्रकृतिनी manuṣyaprakṛtinī
मनुष्यप्रकृतीनि manuṣyaprakṛtīni
Accusative मनुष्यप्रकृति manuṣyaprakṛti
मनुष्यप्रकृतिनी manuṣyaprakṛtinī
मनुष्यप्रकृतीनि manuṣyaprakṛtīni
Instrumental मनुष्यप्रकृतिना manuṣyaprakṛtinā
मनुष्यप्रकृतिभ्याम् manuṣyaprakṛtibhyām
मनुष्यप्रकृतिभिः manuṣyaprakṛtibhiḥ
Dative मनुष्यप्रकृतिने manuṣyaprakṛtine
मनुष्यप्रकृतिभ्याम् manuṣyaprakṛtibhyām
मनुष्यप्रकृतिभ्यः manuṣyaprakṛtibhyaḥ
Ablative मनुष्यप्रकृतिनः manuṣyaprakṛtinaḥ
मनुष्यप्रकृतिभ्याम् manuṣyaprakṛtibhyām
मनुष्यप्रकृतिभ्यः manuṣyaprakṛtibhyaḥ
Genitive मनुष्यप्रकृतिनः manuṣyaprakṛtinaḥ
मनुष्यप्रकृतिनोः manuṣyaprakṛtinoḥ
मनुष्यप्रकृतीनाम् manuṣyaprakṛtīnām
Locative मनुष्यप्रकृतिनि manuṣyaprakṛtini
मनुष्यप्रकृतिनोः manuṣyaprakṛtinoḥ
मनुष्यप्रकृतिषु manuṣyaprakṛtiṣu