| Singular | Dual | Plural |
Nominative |
मनुष्यमात्रा
manuṣyamātrā
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राः
manuṣyamātrāḥ
|
Vocative |
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राः
manuṣyamātrāḥ
|
Accusative |
मनुष्यमात्राम्
manuṣyamātrām
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राः
manuṣyamātrāḥ
|
Instrumental |
मनुष्यमात्रया
manuṣyamātrayā
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्राभिः
manuṣyamātrābhiḥ
|
Dative |
मनुष्यमात्रायै
manuṣyamātrāyai
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्राभ्यः
manuṣyamātrābhyaḥ
|
Ablative |
मनुष्यमात्रायाः
manuṣyamātrāyāḥ
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्राभ्यः
manuṣyamātrābhyaḥ
|
Genitive |
मनुष्यमात्रायाः
manuṣyamātrāyāḥ
|
मनुष्यमात्रयोः
manuṣyamātrayoḥ
|
मनुष्यमात्राणाम्
manuṣyamātrāṇām
|
Locative |
मनुष्यमात्रायाम्
manuṣyamātrāyām
|
मनुष्यमात्रयोः
manuṣyamātrayoḥ
|
मनुष्यमात्रासु
manuṣyamātrāsu
|