Sanskrit tools

Sanskrit declension


Declension of मनुष्यमात्रा manuṣyamātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यमात्रा manuṣyamātrā
मनुष्यमात्रे manuṣyamātre
मनुष्यमात्राः manuṣyamātrāḥ
Vocative मनुष्यमात्रे manuṣyamātre
मनुष्यमात्रे manuṣyamātre
मनुष्यमात्राः manuṣyamātrāḥ
Accusative मनुष्यमात्राम् manuṣyamātrām
मनुष्यमात्रे manuṣyamātre
मनुष्यमात्राः manuṣyamātrāḥ
Instrumental मनुष्यमात्रया manuṣyamātrayā
मनुष्यमात्राभ्याम् manuṣyamātrābhyām
मनुष्यमात्राभिः manuṣyamātrābhiḥ
Dative मनुष्यमात्रायै manuṣyamātrāyai
मनुष्यमात्राभ्याम् manuṣyamātrābhyām
मनुष्यमात्राभ्यः manuṣyamātrābhyaḥ
Ablative मनुष्यमात्रायाः manuṣyamātrāyāḥ
मनुष्यमात्राभ्याम् manuṣyamātrābhyām
मनुष्यमात्राभ्यः manuṣyamātrābhyaḥ
Genitive मनुष्यमात्रायाः manuṣyamātrāyāḥ
मनुष्यमात्रयोः manuṣyamātrayoḥ
मनुष्यमात्राणाम् manuṣyamātrāṇām
Locative मनुष्यमात्रायाम् manuṣyamātrāyām
मनुष्यमात्रयोः manuṣyamātrayoḥ
मनुष्यमात्रासु manuṣyamātrāsu