Sanskrit tools

Sanskrit declension


Declension of मनुष्यमारण manuṣyamāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यमारणम् manuṣyamāraṇam
मनुष्यमारणे manuṣyamāraṇe
मनुष्यमारणानि manuṣyamāraṇāni
Vocative मनुष्यमारण manuṣyamāraṇa
मनुष्यमारणे manuṣyamāraṇe
मनुष्यमारणानि manuṣyamāraṇāni
Accusative मनुष्यमारणम् manuṣyamāraṇam
मनुष्यमारणे manuṣyamāraṇe
मनुष्यमारणानि manuṣyamāraṇāni
Instrumental मनुष्यमारणेन manuṣyamāraṇena
मनुष्यमारणाभ्याम् manuṣyamāraṇābhyām
मनुष्यमारणैः manuṣyamāraṇaiḥ
Dative मनुष्यमारणाय manuṣyamāraṇāya
मनुष्यमारणाभ्याम् manuṣyamāraṇābhyām
मनुष्यमारणेभ्यः manuṣyamāraṇebhyaḥ
Ablative मनुष्यमारणात् manuṣyamāraṇāt
मनुष्यमारणाभ्याम् manuṣyamāraṇābhyām
मनुष्यमारणेभ्यः manuṣyamāraṇebhyaḥ
Genitive मनुष्यमारणस्य manuṣyamāraṇasya
मनुष्यमारणयोः manuṣyamāraṇayoḥ
मनुष्यमारणानाम् manuṣyamāraṇānām
Locative मनुष्यमारणे manuṣyamāraṇe
मनुष्यमारणयोः manuṣyamāraṇayoḥ
मनुष्यमारणेषु manuṣyamāraṇeṣu